Govind Damodar Stotram

Govind Damodar Stotram

अग्रे कुरूणामथ दु:शासनेनाहृतवस्त्रकेशा ।
कृष्णा तदाक्रोशदनन्यनाथा गोविन्द दामोदर माधवेति ।।1।।

श्रीकृष्ण विष्णो मधुकैटभारे भक्तानुकम्पिन् भगवन् मुरारे ।
त्रायस्व मां केशव लोकनाथ गोविन्द दामोदर माधवेति ।।2।।

विक्रेतुकामाखिलगोपकन्या मुरारिपादार्पितचित्तवृत्ति:।
दध्यादिकं मोहवशादवोचद् गोविन्द दामोदर माधवेति ।।3।।

उलूखले सम्भृततण्डुलांश्च संघट्टयन्त्यो मुसलै: प्रमुग्धा: ।
गायन्ति गोप्यो जनितानुरागा गोविन्द दामोदर माधवेति ।।4।।

काचित्कराम्भोजपुटे निषण्णं क्रीडाशुकं किंशुकरक्ततुण्डम् ।
अध्यापयामास सरोरुहाक्षी गोविन्द दामोदर माधवेति ।।5।।

गृहे गृहे गोपवधूसमूह: प्रतिक्षणं पिंजरसारिकाणाम् ।
स्खलद्गिरं वाचयितुं प्रवृत्तो गोविन्द दामोदर माधवेति ।।6।।

पर्य्यंकिकाभाजमलं कुमारं प्रस्वापयन्त्योSखिलगोपकन्या: ।
जगु: प्रबन्धं स्वरतालबन्धं गोविन्द दामोदर माधवेति ।।7।।

रामानुजं वीक्षणकेलिलोलं गोपी गृहीत्वा नवनीतगोलम् ।
आबालकं बालकमाजुहाव गोविन्द दामोदर माधवेति ।।8।।

विचित्रवर्णाभरणाभिरामेSभिधेहि वक्त्राम्बुजराजहंसि ।
सदा मदीये रसनेSग्ररंगे गोविन्द दामोदर माधवेति ।।9।।

अंकाधिरूढं शिशुगोपगूढं स्तनं धयन्तं कमलैककान्तम् ।
सम्बोधयामास मुदा यशोदा गोविन्द दामोदर माधवेति ।।10।।

क्रीडन्तमन्तर्व्रजमात्मजं स्वं समं वयस्यै: पशुपालबालै: ।
प्रेम्णा यशोदा प्रजुहाव कृष्णं गोविन्द दामोदर माधवेति ।।11।।

यशोदया गाढमुलूखलेन गोकण्ठपाशेन निबध्यमान: ।
रुरोद मन्दं नवनीतभोजी गोविन्द दामोदर माधवेति ।।12।।

निजांगणे कंकणकेलिलोलं गोपी गृहीत्वा नवनीतगोलम् ।
आमर्दयत्पाणितलेन नेत्रे गोविन्द दामोदर माधवेति ।।13।।

गृहे गृहे गोपवधूकदम्बा: सर्वे मिलित्वा समवाययोगे ।
पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति।।14।।

मन्दारमूले वदनाभिरामं बिम्बाधरे पूरितवेणुनादम् ।
गोगोपगोपीजनमध्यसंस्थं गोविन्द दामोदर माधवेति ।।15।।

उत्थाय गोप्योSपररात्रभागे स्मृत्वा यशोदासुतबालकेलिम् ।
गायन्ति प्रोच्चैर्दधि मन्थयन्त्यो गोविन्द दामोदर माधवेति ।।16।।

जग्धोSथ दत्तो नवनीतपिण्डो गृहे यशोदा विचिकित्सयन्ती ।
उवाच सत्यं वद हे मुरारे गोविन्द दामोदर माधवेति ।।17।।

अभ्यर्च्य गेहं युवति: प्रवृद्धप्रेमप्रवाहा दधि निर्ममन्थ ।
गायन्ति गोप्योSथ सखीसमेता गोविन्द दामोदर माधवेति ।।18।।

क्वचित् प्रभाते दधिपूर्णपात्रे निक्षिप्य मन्थं युवती मुकुन्दम् ।
आलोक्य गानं विविधं करोति गोविन्द दामोदर माधवेति ।।19।।

क्रीडापरं भोजनमंजनाथं हितैषिणी स्त्री तनुजं यशोदा ।
आजूहवत् प्रेमपरिप्लुताक्षी गोविन्द दामोदर माधवेति ।।20।।

सुखं शयानं निलये च विष्णुं देवर्षिमुख्या मुनय: प्रपन्ना: ।
तेनाच्युते तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति ।।21।।

विहाय निद्रामरुणोदये च विधाय कृत्यानि च विप्रमुख्या: ।
वेदावसाने प्रपठति नित्यं गोविन्द दामोदर माधवेति ।।22।।

वृन्दावने गोपगणाश्च गोप्यो विलोक्य गोविन्दवियोगखिन्नाम् ।
राधां जगु: साश्रुविलोचनाभ्यां गोविन्द दामोदर माधवेति ।।23।।

प्रभातसंचारगता नु गावस्तदरक्षणर्थं तनयं यशोदा ।
प्राबोधयत् पाणितलेन् मन्दं गोविन्द दामोदर माधवेति ।।24।।

प्रवालशोभा इव दीर्घकेशा वाताम्बुपर्णाशनपूतदेहा: ।
मूले तरूणां मुनय: पठन्ति गोविन्द दामोदर माधवेति ।।25।।

एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रिय: कृष्णविषक्तमानसा: ।
विसृज्य लज्जां रुरुदु: स्म सुस्वरं गोविन्द दामोदर माधवेति।।26।।

गोपी कदाचिन्मणिपिंजरस्थं शुकं वचो वाचयितुं प्रवृता ।
आनन्दकन्द व्रजचन्द्र कृष्ण गोविन्द दामोदर माधवेति ।।27।।

गोवत्सबालै: शिशुकाकपक्षं बध्नन्तमम्भोजदलायताक्षम्।
उवाच माता चिबुकं गृहीत्वा गोविन्द दामोदर माधवेति ।।28।।

प्रभातकाले वरवल्लवौघा गोरक्षणार्थं घृतवेत्रदण्डा: ।
आकारयामासुरनन्तमाद्यं गोविन्द दामोदर माधवेति ।।29।।

जलाशये कालियमर्दनाय यदा कदम्बादपतन्मुरारि: ।
गोपांगनाश्चुक्रुशुरेत्य गोपा गोविन्द दामोदर माधवेति ।।30।।

अक्रूरमासाद्य यदा मुकुन्दश्चापोत्सवार्थं मथुरां प्रविष्ट: ।
तदा स पौरैर्जयतीत्यभाषि गोविन्द दामोदर माधवेति ।।31।।

कंसस्य दूतेन यदैव नीतौ वृन्दावनान्ताद् वसुदेवसूनू ।
रुरोद गोपी भवनस्य मध्ये गोविन्द दामोदर माधवेति ।।32।।

सरोवरे कालियनागबद्धं शिशुं यशोदातनयं निशम्य ।
चक्रुर्लठन्त्य: पथि गोपबाला गोविन्द दामोदर माधवेति ।।33।।

अक्रूरयाने यदुवंशनाथं संगच्छमानं मथुरां निरीक्ष्य ।
ऊचुर्वियोगात् किल गोपबाला गोविन्द दामोदर माधवेति ।।34।।

चक्रन्द गोपी नलिनीवनान्ते कृष्णेन हीना कुसुमे शयाना ।
प्रफुल्लनीलोत्पललोचनाभ्यां गोविन्द दामोदर माधवेति ।।35।।

मातापितृभ्यां परिवार्यमाणा गेहं प्रविष्टा विललाप गोपी ।
आगत्य मां पालय विश्वनाथ गोविन्द दामोदर माधवेति ।।36।।

वृन्दावनस्थं हरिमाशु बुद्ध्वा गोपी गता कापि वनं निशायाम्।
तत्राप्यदृष्ट्वातिभयादवोचद् गोविन्द दामोदर माधवेति ।।37।।

सुखं शयाना निलये निजेSपि नामानि विष्णो: प्रवदन्ति मर्त्या: ।
ते निश्चितं तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति ।।38।।

सा नीरजाक्षीमवलोक्य राधां रुरोद गोविन्द वियोगखिन्नाम्।
सखी प्रफुल्लोत्पललोचनाभ्यां गोविन्द दामोदर माधवेति ।।39।।

जिह्वे रसज्ञे मधुरप्रिया त्वं सत्यं हितं त्वां परमं वदामि ।
आवर्णयेथा मधुराक्षराणि गोविन्द दामोदर माधवेति ।।40।।

आत्यन्तिकव्याधिहरं जनानां चिकित्सकं वेदविदो वदन्ति ।
संसारतापत्रयनाशबीजं गोविन्द दामोदर माधवेति ।।41।।

तातायज्ञा गच्छति रामचन्द्रे सलक्ष्मणेSरण्यचये ससीते ।
चक्रन्द रामस्य निजा जनित्री गोविन्द दामोदर माधवेति ।।42।।

एकाकिनी दण्डककाननान्तात् सा नीयमाना दशकन्धरेण ।
सीता तदाक्रन्ददनन्यनाथा गोविन्द दामोदर माधवेति ।।43।।

रामाद्वियुक्ता जनकात्मजा सा विचिन्तयन्ती हृदि रामरूपम् ।
रुरोद सीता रघुनाथ पाहि गोविन्द दामोदर माधवेति ।।44।।

प्रसीद विष्णो रघुवंशनाथ सुरासुराणां सुखदु:खहेतो ।
रुरोद सीता तु समुद्रमध्ये गोविन्द दामोदर माधवेति ।।45।।

अन्तर्जले ग्राहगृहीतपादो विसृष्टविक्लिष्टसमस्तबन्धु: ।
तदा गजेन्द्रो नितरां जगाद गोविन्द दामोदर माधवेति ।।46।।

हंसध्वज: शंखयुतो ददर्श पुत्रं कटाहे प्रपतन्तमेनम्।
पुण्यानि नामानि हरेर्जपन्तं गोविन्द दामोदर माधवेति ।।47।।

दुर्वाससो वाक्यमुपेत्य कृष्णा सा चाब्रवीत् काननवासिनीशम्।
अन्त:प्रविष्टं मनसा जुहाव गोविन्द दामोदर माधवेति ।।48।।

ध्येय: सदा योगिभिरप्रमेयश्चिन्ताहरश्चिन्तितपारिजात: ।
कस्तूरिकाकल्पितनीलवर्णो गोविन्द दामोदर माधवेति ।।49।।

संसारकूपे पतितोSत्यगाधे मोहान्धपूर्णे विषयाभितप्ते ।
करावलम्बं मम देहि विष्णो गोविन्द दामोदर माधवेति ।।50।।

त्वामेव याचे मम देहि जिह्वे समागते दण्डधरे कृतान्ते ।
वक्तव्यमेवं मधुरं सुभक्त्या गोविन्द दामोदर माधवेति ।।51।।

भजस्व मन्त्रं भवबन्धमुक्त्यै जिह्वे रसज्ञे सुलभं मनोज्ञम्।
द्वैपायनाद्यैर्मुनिभि: प्रजप्तं गोविन्द दामोदर माधवेति ।।52।।

गोपाल वंशीधर रूपसिन्धो लोकेश नारायण दीनबन्धो ।
उच्चस्वरैस्त्वं वद सर्वदैव गोविन्द दामोदर माधवेति ।।53।।

जिह्वे सदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि ।
समस्तभक्तार्तिविनाशनानि गोविन्द दामोदर माधवेति ।।54।।

गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द मुकुन्द कृष्ण ।
गोविन्द गोविन्द रथांगपाणे गोविन्द दामोदर माधवेति ।।55।।।

सुखावसाने त्विदमेव सारं दु:खावसाने त्विदमेव गेयम् ।
देहावसाने त्विदमेव जाप्यं गोविन्द दामोदर माधवेति ।।56।।

दुर्वारवाक्यं परिगृह्य कृष्णा मृगीव भीता तु कथं कथंचित्।
सभां प्रविष्टा मनसाजुहाव गोविन्द दामोदर माधवेति ।।57।।

श्रीकृष्ण राधावर गोकुलेश गोपाल गोवर्धन नाथ विष्णो ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।58।।

श्रीनाथ विश्वेश्वर विश्वमूर्ते श्रीदेवकीनन्दन दैत्यशत्रो ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।59।।

गोपीपते कंसरिपो मुकुन्द लक्ष्मीपते केशव वासुदेव ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।60।।

गोपीजनाह्लादकर व्रजेश गोचारणारण्यकृतप्रवेश ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।61।।

प्राणेश विश्वम्भर कैटभारे वैकुण्ठ नारायण चक्रपाणे ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।62।।

हरे मुरारे मधुसूदनाद्य श्रीराम सीतावर रावणारे ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।63।।

श्रीयादवेन्द्राद्रिधराम्बुजाक्ष गोगोपगोपीसुखदानदक्ष ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।64।।

धराभरोत्तारणगोपवेष विहारलीलाकृतबन्धुशेष ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।65।।

बकीबकाघासुरधेनुकारे केसशीतृणावर्तविघातदक्ष ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।66।।

श्रीजानकीजीवन रामचन्द्र निशाचरारे भरताग्रजेश ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।67।।

नारायणानन्त हरे नृसिंह प्रह्लादबाधाहर हे कृपालो ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।68।।

लीलामनुष्याकृ्तिरामरूप प्रतापदासीकृतसर्वभूप ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।69।।

श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।70।।

वक्तुं समर्थोSपि न वक्ति कश्चिदहो जनानां व्यसनाभिमुख्यम्।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।71।।

इति श्रीबिल्वमंगलाचार्यविरचितं श्रीगोविन्ददामोदरस्तोत्रं सम्पूर्णम्।