Mahalakshmi Ashtakam with Lyrics
Maha Lakshmi Ashtakam is the prayer dedicated to Goddess Mahalakshmi, the divine consort of Lord Vishnu. Goddess Lakshmi is worshipped as the Goddess of Wealth and Prosperity. Mahalakshmi Ashtakam appears in Padmapuranam (Padma Purana). MahaLakshmi Ashtakam is the devotional Shlok chanted by Lord Indra in praise of Goddess Mahalakshmi.
Mahalakshmi Ashtakam:
Namastestu Mahaa-Maaye Shrii-Piitthe Sura-Puujite |
Shangkha-Cakra-Gadaa-Haste Mahaalakssmi Namostute ||1||
Namaste Garudda-Aaruuddhe Kola-Aasura-Bhayamkari |
Sarva-Paapa-Hare Devi Mahaalakssmi Namostute ||2||
Sarvajnye Sarva-Varade Sarva-Dusstta-Bhayamkari |
Sarva-Duhkha-Hare Devi Mahaalakssmi Namostute ||3||
Siddhi-Buddhi-Prade Devi Bhukti-Mukti-Pradaayini |
Mantra-Muurte Sadaa Devi Mahaalakssmi Namostute ||4||
Aady-Anta-Rahite Devi Aadya-Shakti-Maheshvari |
Yogaje Yoga-Sambhuute Mahaalakssmi Namostute ||5||
Sthuula-Suukssma-Mahaaroudre Mahaa-Shakti-Mahodare |
Mahaa-Paapa-Hare Devi Mahaalakssmi Namostute ||6||
Padma-Aasana-Sthite Devi Para-Brahma-Svaruupinni |
Parameshi Jagan-Maatar-Mahaalakssmi Namostute ||7||
Shveta-Ambara-Dhare Devi Naana-Alangkaara-Bhuussite |
Jagatsthite Jagan-Maatar-Mahaalakssmi Namostute ||8||
Mahaalakssmy-Assttakam Stotram Yah Patthed-Bhaktimaan-Narah |
Sarva-Siddhim-Avaapnoti Raajyam Praapnoti Sarvadaa ||9||
Eka-Kaale Patthen-Nityam Mahaa-Paapa-Vinaashanam |
Dvi-Kaalam Yah Patthen-Nityam Dhana-Dhaanya-Samanvitah ||10||
Tri-Kaalam Yah Patthen-Nityam Mahaa-Shatru-Vinaashanam |
Mahaalakssmir-Bhaven-Nityam Prasannaa Varadaa Shubhaa ||11||
महालक्ष्मि अष्टकं :
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥
नमस्ते गरुडारूढे कोलासुरभयंकरि ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥२॥
सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि ।
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥३॥
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥४॥
आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥५॥
स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ।
महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥६॥
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥७॥
श्वेताम्बरधरे देवि नानालङ्कारभूषिते ।
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥८॥
महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥९॥
एककाले पठेन्नित्यं महापापविनाशनम् ।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥१०॥
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।
महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥