Pranamya Shirasa Devam

Sankata Nashak Ganesh Stotra Pranamya Shirasa Devam with Lyrics

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्.
भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये. 1.

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्.
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्. 2.

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च.
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्. 3.

नवमं भालचन्द्रं च दशमं तु विनायकम्.
एकादशं गणपतिं द्वादशं तु गजाननम्. 4.

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः.
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः. 5.

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्.
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम्. 6.

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्.
संवत्सरेण सिद्धिं च लभते नात्र संशयः. 7.

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्.
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः. 8.

Pranamya shirasa devam Gauri putram Vinayakam |
Bhakthavasam smaretrityamayuh kama artha sidhaye ||

Prathamam Vakratundam cha, Ekadantam dwitiyakam |
Tritiyam Krushna Pingaksham,Gajavaktram Chaturthakam ||

Lambodaram Panchamam cha ,Sashtam Vikatamev cha |
Saptamam Vignarajam cha,Dhoomravarnam tathashtamam ||

Navamam Bhalchandram cha, Dashamam tu Vinayakam |
Ekadasham Ganapatim, Dwadasham tu Gajananam||

Dwadasaithani namani ,Trisandhyam yah pathenara |
Na cha vighna bhayam tasya,Sarvsiddhi karam param ||

Vidhyarthi labhate Vidhyam,Danarthi labhate Dhanam|
Putrarthi labhate Putran,Moksharthi labhate Gateem ||

Japet Ganapati stotram,Shadbhirmasai phalam labheth |
Samvatsarena sidhim cha,Labhate natra sanshaya ||

Ashtabhyo Brahmoyashr Likihitwa yh samarpayet |
Tasya Vidhya bhavetsarva Ganeshasya Prasadatah ||

User Rating: 4.54 ( 9 votes)